B 309-13 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/13
Title: Kumārasambhava
Dimensions: 31.4 x 8.2 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1442
Remarks:


Reel No. B 309-13 Inventory No. 36846

Title Kumārasambhava

Remarks commentary by Raghupati

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 31.4 x 8.2 cm

Folios 54

Lines per Folio 7

Foliation figures in left-hand margin of the verso

Place of Deposit NAK

Accession No. *1/1443

Manuscript Features

Missing folios 21-117

stamp of candrasamśera at x.56

Excerpts

Beginning

|| || oṃ paśupataye namaḥ ||

gaṃgāpuranivāsapaṃkilaśiraḥ saṃjātaviṣvagjaṭā

samyagvyūha navīnakānanavalac-caṃdroṣadhī vāsabhūḥ ||

sevānamra surāsurendra mukuṭa pratyūptaratna dhyuti

prodbhinnāmalapannakhāvalidharas tvāṃ pātu gaṃgādharaḥ ||

tṛptair anekair vibudhaiḥ kṛtrātra ṭīkā prasiddhārthanuruktidakṣā |

iyantu gūdḥārthavivecanāya vitanyate śrīraghuṇā prayatnāt || (fol. 1v1–3)

End

priyatamaḥ priyāyā aṃgaklamaṃ samvāhanatyajanādinā ʼpaharatītyartha |

iti vanavihāramuktvā ʼgre jalavihāram āha || hema || umā khe ākāśe taraṃgiṇīṃ vihāya gaṃgāṃ vyagāhate vigāhitavatī kidṛśī hematāmarasena suvarṇapadmena iti to ʼbhihataḥ priyoyayā sā tathā tasya priyasya kara evāmbujam iti rupakaṃ tena nimīlitaṃ mudritemīkṣaṇaṃ jasyāḥ(!) sā mīmapaṃktyā matsya śreṇyā punaruktā dviruktā dviguṇī kṛtyetyarthaḥ mekhalākṣudra ghaṇṭikā yasyāḥ sā tathā tasyā amnātat sadṛśatvāt || tābha || ayugnanetras tryakṣaḥ surabadhubhiḥ saspṛhaṃ yathāsyād evamīkṣitaḥ . . m eva strībhir dṛṣṭāḥ ityarthaḥ kiṃ kurvan || 24 ||

rāmāya namaḥ || śrī gaṇeśa (fol. 151r1–5)

Colophon

Microfilm Details

Reel No. B 309/13

Date of Filming 04-07-72

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-08-2003

Bibliography