B 309-13 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/13
Title: Kumārasambhava
Dimensions: 31.4 x 8.2 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1442
Remarks:
Reel No. B 309-13 Inventory No. 36846
Title Kumārasambhava
Remarks commentary by Raghupati
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 31.4 x 8.2 cm
Folios 54
Lines per Folio 7
Foliation figures in left-hand margin of the verso
Place of Deposit NAK
Accession No. *1/1443
Manuscript Features
Missing folios 21-117
stamp of candrasamśera at x.56
Excerpts
Beginning
|| || oṃ paśupataye namaḥ ||
gaṃgāpuranivāsapaṃkilaśiraḥ saṃjātaviṣvagjaṭā
samyagvyūha navīnakānanavalac-caṃdroṣadhī vāsabhūḥ ||
sevānamra surāsurendra mukuṭa pratyūptaratna dhyuti
prodbhinnāmalapannakhāvalidharas tvāṃ pātu gaṃgādharaḥ ||
tṛptair anekair vibudhaiḥ kṛtrātra ṭīkā prasiddhārthanuruktidakṣā |
iyantu gūdḥārthavivecanāya vitanyate śrīraghuṇā prayatnāt || (fol. 1v1–3)
End
priyatamaḥ priyāyā aṃgaklamaṃ samvāhanatyajanādinā ʼpaharatītyartha |
iti vanavihāramuktvā ʼgre jalavihāram āha || hema || umā khe ākāśe taraṃgiṇīṃ vihāya gaṃgāṃ vyagāhate vigāhitavatī kidṛśī hematāmarasena suvarṇapadmena iti to ʼbhihataḥ priyoyayā sā tathā tasya priyasya kara evāmbujam iti rupakaṃ tena nimīlitaṃ mudritemīkṣaṇaṃ jasyāḥ(!) sā mīmapaṃktyā matsya śreṇyā punaruktā dviruktā dviguṇī kṛtyetyarthaḥ mekhalākṣudra ghaṇṭikā yasyāḥ sā tathā tasyā amnātat sadṛśatvāt || tābha || ayugnanetras tryakṣaḥ surabadhubhiḥ saspṛhaṃ yathāsyād evamīkṣitaḥ . . m eva strībhir dṛṣṭāḥ ityarthaḥ kiṃ kurvan || 24 ||
rāmāya namaḥ || śrī gaṇeśa (fol. 151r1–5)
Colophon
Microfilm Details
Reel No. B 309/13
Date of Filming 04-07-72
Exposures 56
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 11-08-2003
Bibliography